Declension table of ?duradhyaya

Deva

NeuterSingularDualPlural
Nominativeduradhyayam duradhyaye duradhyayāni
Vocativeduradhyaya duradhyaye duradhyayāni
Accusativeduradhyayam duradhyaye duradhyayāni
Instrumentalduradhyayena duradhyayābhyām duradhyayaiḥ
Dativeduradhyayāya duradhyayābhyām duradhyayebhyaḥ
Ablativeduradhyayāt duradhyayābhyām duradhyayebhyaḥ
Genitiveduradhyayasya duradhyayayoḥ duradhyayānām
Locativeduradhyaye duradhyayayoḥ duradhyayeṣu

Compound duradhyaya -

Adverb -duradhyayam -duradhyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria