Declension table of ?duradhyavasāya

Deva

MasculineSingularDualPlural
Nominativeduradhyavasāyaḥ duradhyavasāyau duradhyavasāyāḥ
Vocativeduradhyavasāya duradhyavasāyau duradhyavasāyāḥ
Accusativeduradhyavasāyam duradhyavasāyau duradhyavasāyān
Instrumentalduradhyavasāyena duradhyavasāyābhyām duradhyavasāyaiḥ duradhyavasāyebhiḥ
Dativeduradhyavasāyāya duradhyavasāyābhyām duradhyavasāyebhyaḥ
Ablativeduradhyavasāyāt duradhyavasāyābhyām duradhyavasāyebhyaḥ
Genitiveduradhyavasāyasya duradhyavasāyayoḥ duradhyavasāyānām
Locativeduradhyavasāye duradhyavasāyayoḥ duradhyavasāyeṣu

Compound duradhyavasāya -

Adverb -duradhyavasāyam -duradhyavasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria