Declension table of ?duradhva

Deva

MasculineSingularDualPlural
Nominativeduradhvaḥ duradhvau duradhvāḥ
Vocativeduradhva duradhvau duradhvāḥ
Accusativeduradhvam duradhvau duradhvān
Instrumentalduradhvena duradhvābhyām duradhvaiḥ duradhvebhiḥ
Dativeduradhvāya duradhvābhyām duradhvebhyaḥ
Ablativeduradhvāt duradhvābhyām duradhvebhyaḥ
Genitiveduradhvasya duradhvayoḥ duradhvānām
Locativeduradhve duradhvayoḥ duradhveṣu

Compound duradhva -

Adverb -duradhvam -duradhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria