Declension table of ?duradhīśvara

Deva

MasculineSingularDualPlural
Nominativeduradhīśvaraḥ duradhīśvarau duradhīśvarāḥ
Vocativeduradhīśvara duradhīśvarau duradhīśvarāḥ
Accusativeduradhīśvaram duradhīśvarau duradhīśvarān
Instrumentalduradhīśvareṇa duradhīśvarābhyām duradhīśvaraiḥ duradhīśvarebhiḥ
Dativeduradhīśvarāya duradhīśvarābhyām duradhīśvarebhyaḥ
Ablativeduradhīśvarāt duradhīśvarābhyām duradhīśvarebhyaḥ
Genitiveduradhīśvarasya duradhīśvarayoḥ duradhīśvarāṇām
Locativeduradhīśvare duradhīśvarayoḥ duradhīśvareṣu

Compound duradhīśvara -

Adverb -duradhīśvaram -duradhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria