Declension table of ?duradhītā

Deva

FeminineSingularDualPlural
Nominativeduradhītā duradhīte duradhītāḥ
Vocativeduradhīte duradhīte duradhītāḥ
Accusativeduradhītām duradhīte duradhītāḥ
Instrumentalduradhītayā duradhītābhyām duradhītābhiḥ
Dativeduradhītāyai duradhītābhyām duradhītābhyaḥ
Ablativeduradhītāyāḥ duradhītābhyām duradhītābhyaḥ
Genitiveduradhītāyāḥ duradhītayoḥ duradhītānām
Locativeduradhītāyām duradhītayoḥ duradhītāsu

Adverb -duradhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria