Declension table of ?duradhigama

Deva

NeuterSingularDualPlural
Nominativeduradhigamam duradhigame duradhigamāni
Vocativeduradhigama duradhigame duradhigamāni
Accusativeduradhigamam duradhigame duradhigamāni
Instrumentalduradhigamena duradhigamābhyām duradhigamaiḥ
Dativeduradhigamāya duradhigamābhyām duradhigamebhyaḥ
Ablativeduradhigamāt duradhigamābhyām duradhigamebhyaḥ
Genitiveduradhigamasya duradhigamayoḥ duradhigamānām
Locativeduradhigame duradhigamayoḥ duradhigameṣu

Compound duradhigama -

Adverb -duradhigamam -duradhigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria