Declension table of ?duradhigama

Deva

MasculineSingularDualPlural
Nominativeduradhigamaḥ duradhigamau duradhigamāḥ
Vocativeduradhigama duradhigamau duradhigamāḥ
Accusativeduradhigamam duradhigamau duradhigamān
Instrumentalduradhigamena duradhigamābhyām duradhigamaiḥ duradhigamebhiḥ
Dativeduradhigamāya duradhigamābhyām duradhigamebhyaḥ
Ablativeduradhigamāt duradhigamābhyām duradhigamebhyaḥ
Genitiveduradhigamasya duradhigamayoḥ duradhigamānām
Locativeduradhigame duradhigamayoḥ duradhigameṣu

Compound duradhigama -

Adverb -duradhigamam -duradhigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria