Declension table of ?duradhigā

Deva

FeminineSingularDualPlural
Nominativeduradhigā duradhige duradhigāḥ
Vocativeduradhige duradhige duradhigāḥ
Accusativeduradhigām duradhige duradhigāḥ
Instrumentalduradhigayā duradhigābhyām duradhigābhiḥ
Dativeduradhigāyai duradhigābhyām duradhigābhyaḥ
Ablativeduradhigāyāḥ duradhigābhyām duradhigābhyaḥ
Genitiveduradhigāyāḥ duradhigayoḥ duradhigānām
Locativeduradhigāyām duradhigayoḥ duradhigāsu

Adverb -duradhigam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria