Declension table of ?duradhiga

Deva

NeuterSingularDualPlural
Nominativeduradhigam duradhige duradhigāni
Vocativeduradhiga duradhige duradhigāni
Accusativeduradhigam duradhige duradhigāni
Instrumentalduradhigena duradhigābhyām duradhigaiḥ
Dativeduradhigāya duradhigābhyām duradhigebhyaḥ
Ablativeduradhigāt duradhigābhyām duradhigebhyaḥ
Genitiveduradhigasya duradhigayoḥ duradhigānām
Locativeduradhige duradhigayoḥ duradhigeṣu

Compound duradhiga -

Adverb -duradhigam -duradhigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria