Declension table of ?duradhiga

Deva

MasculineSingularDualPlural
Nominativeduradhigaḥ duradhigau duradhigāḥ
Vocativeduradhiga duradhigau duradhigāḥ
Accusativeduradhigam duradhigau duradhigān
Instrumentalduradhigena duradhigābhyām duradhigaiḥ duradhigebhiḥ
Dativeduradhigāya duradhigābhyām duradhigebhyaḥ
Ablativeduradhigāt duradhigābhyām duradhigebhyaḥ
Genitiveduradhigasya duradhigayoḥ duradhigānām
Locativeduradhige duradhigayoḥ duradhigeṣu

Compound duradhiga -

Adverb -duradhigam -duradhigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria