Declension table of ?duradhiṣṭhita

Deva

MasculineSingularDualPlural
Nominativeduradhiṣṭhitaḥ duradhiṣṭhitau duradhiṣṭhitāḥ
Vocativeduradhiṣṭhita duradhiṣṭhitau duradhiṣṭhitāḥ
Accusativeduradhiṣṭhitam duradhiṣṭhitau duradhiṣṭhitān
Instrumentalduradhiṣṭhitena duradhiṣṭhitābhyām duradhiṣṭhitaiḥ duradhiṣṭhitebhiḥ
Dativeduradhiṣṭhitāya duradhiṣṭhitābhyām duradhiṣṭhitebhyaḥ
Ablativeduradhiṣṭhitāt duradhiṣṭhitābhyām duradhiṣṭhitebhyaḥ
Genitiveduradhiṣṭhitasya duradhiṣṭhitayoḥ duradhiṣṭhitānām
Locativeduradhiṣṭhite duradhiṣṭhitayoḥ duradhiṣṭhiteṣu

Compound duradhiṣṭhita -

Adverb -duradhiṣṭhitam -duradhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria