Declension table of ?duradṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeduradṛṣṭam duradṛṣṭe duradṛṣṭāni
Vocativeduradṛṣṭa duradṛṣṭe duradṛṣṭāni
Accusativeduradṛṣṭam duradṛṣṭe duradṛṣṭāni
Instrumentalduradṛṣṭena duradṛṣṭābhyām duradṛṣṭaiḥ
Dativeduradṛṣṭāya duradṛṣṭābhyām duradṛṣṭebhyaḥ
Ablativeduradṛṣṭāt duradṛṣṭābhyām duradṛṣṭebhyaḥ
Genitiveduradṛṣṭasya duradṛṣṭayoḥ duradṛṣṭānām
Locativeduradṛṣṭe duradṛṣṭayoḥ duradṛṣṭeṣu

Compound duradṛṣṭa -

Adverb -duradṛṣṭam -duradṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria