Declension table of ?durabhisambhavā

Deva

FeminineSingularDualPlural
Nominativedurabhisambhavā durabhisambhave durabhisambhavāḥ
Vocativedurabhisambhave durabhisambhave durabhisambhavāḥ
Accusativedurabhisambhavām durabhisambhave durabhisambhavāḥ
Instrumentaldurabhisambhavayā durabhisambhavābhyām durabhisambhavābhiḥ
Dativedurabhisambhavāyai durabhisambhavābhyām durabhisambhavābhyaḥ
Ablativedurabhisambhavāyāḥ durabhisambhavābhyām durabhisambhavābhyaḥ
Genitivedurabhisambhavāyāḥ durabhisambhavayoḥ durabhisambhavānām
Locativedurabhisambhavāyām durabhisambhavayoḥ durabhisambhavāsu

Adverb -durabhisambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria