Declension table of ?durabhisambhava

Deva

NeuterSingularDualPlural
Nominativedurabhisambhavam durabhisambhave durabhisambhavāni
Vocativedurabhisambhava durabhisambhave durabhisambhavāni
Accusativedurabhisambhavam durabhisambhave durabhisambhavāni
Instrumentaldurabhisambhavena durabhisambhavābhyām durabhisambhavaiḥ
Dativedurabhisambhavāya durabhisambhavābhyām durabhisambhavebhyaḥ
Ablativedurabhisambhavāt durabhisambhavābhyām durabhisambhavebhyaḥ
Genitivedurabhisambhavasya durabhisambhavayoḥ durabhisambhavānām
Locativedurabhisambhave durabhisambhavayoḥ durabhisambhaveṣu

Compound durabhisambhava -

Adverb -durabhisambhavam -durabhisambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria