Declension table of ?durabhisandhi

Deva

MasculineSingularDualPlural
Nominativedurabhisandhiḥ durabhisandhī durabhisandhayaḥ
Vocativedurabhisandhe durabhisandhī durabhisandhayaḥ
Accusativedurabhisandhim durabhisandhī durabhisandhīn
Instrumentaldurabhisandhinā durabhisandhibhyām durabhisandhibhiḥ
Dativedurabhisandhaye durabhisandhibhyām durabhisandhibhyaḥ
Ablativedurabhisandheḥ durabhisandhibhyām durabhisandhibhyaḥ
Genitivedurabhisandheḥ durabhisandhyoḥ durabhisandhīnām
Locativedurabhisandhau durabhisandhyoḥ durabhisandhiṣu

Compound durabhisandhi -

Adverb -durabhisandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria