Declension table of ?durabhirakṣatā

Deva

FeminineSingularDualPlural
Nominativedurabhirakṣatā durabhirakṣate durabhirakṣatāḥ
Vocativedurabhirakṣate durabhirakṣate durabhirakṣatāḥ
Accusativedurabhirakṣatām durabhirakṣate durabhirakṣatāḥ
Instrumentaldurabhirakṣatayā durabhirakṣatābhyām durabhirakṣatābhiḥ
Dativedurabhirakṣatāyai durabhirakṣatābhyām durabhirakṣatābhyaḥ
Ablativedurabhirakṣatāyāḥ durabhirakṣatābhyām durabhirakṣatābhyaḥ
Genitivedurabhirakṣatāyāḥ durabhirakṣatayoḥ durabhirakṣatānām
Locativedurabhirakṣatāyām durabhirakṣatayoḥ durabhirakṣatāsu

Adverb -durabhirakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria