Declension table of ?durabhirakṣa

Deva

NeuterSingularDualPlural
Nominativedurabhirakṣam durabhirakṣe durabhirakṣāṇi
Vocativedurabhirakṣa durabhirakṣe durabhirakṣāṇi
Accusativedurabhirakṣam durabhirakṣe durabhirakṣāṇi
Instrumentaldurabhirakṣeṇa durabhirakṣābhyām durabhirakṣaiḥ
Dativedurabhirakṣāya durabhirakṣābhyām durabhirakṣebhyaḥ
Ablativedurabhirakṣāt durabhirakṣābhyām durabhirakṣebhyaḥ
Genitivedurabhirakṣasya durabhirakṣayoḥ durabhirakṣāṇām
Locativedurabhirakṣe durabhirakṣayoḥ durabhirakṣeṣu

Compound durabhirakṣa -

Adverb -durabhirakṣam -durabhirakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria