Declension table of ?durabhiprāya

Deva

MasculineSingularDualPlural
Nominativedurabhiprāyaḥ durabhiprāyau durabhiprāyāḥ
Vocativedurabhiprāya durabhiprāyau durabhiprāyāḥ
Accusativedurabhiprāyam durabhiprāyau durabhiprāyān
Instrumentaldurabhiprāyeṇa durabhiprāyābhyām durabhiprāyaiḥ durabhiprāyebhiḥ
Dativedurabhiprāyāya durabhiprāyābhyām durabhiprāyebhyaḥ
Ablativedurabhiprāyāt durabhiprāyābhyām durabhiprāyebhyaḥ
Genitivedurabhiprāyasya durabhiprāyayoḥ durabhiprāyāṇām
Locativedurabhiprāye durabhiprāyayoḥ durabhiprāyeṣu

Compound durabhiprāya -

Adverb -durabhiprāyam -durabhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria