Declension table of ?durabhimāninī

Deva

FeminineSingularDualPlural
Nominativedurabhimāninī durabhimāninyau durabhimāninyaḥ
Vocativedurabhimānini durabhimāninyau durabhimāninyaḥ
Accusativedurabhimāninīm durabhimāninyau durabhimāninīḥ
Instrumentaldurabhimāninyā durabhimāninībhyām durabhimāninībhiḥ
Dativedurabhimāninyai durabhimāninībhyām durabhimāninībhyaḥ
Ablativedurabhimāninyāḥ durabhimāninībhyām durabhimāninībhyaḥ
Genitivedurabhimāninyāḥ durabhimāninyoḥ durabhimāninīnām
Locativedurabhimāninyām durabhimāninyoḥ durabhimāninīṣu

Compound durabhimānini - durabhimāninī -

Adverb -durabhimānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria