Declension table of ?durabhimānin

Deva

NeuterSingularDualPlural
Nominativedurabhimāni durabhimāninī durabhimānīni
Vocativedurabhimānin durabhimāni durabhimāninī durabhimānīni
Accusativedurabhimāni durabhimāninī durabhimānīni
Instrumentaldurabhimāninā durabhimānibhyām durabhimānibhiḥ
Dativedurabhimānine durabhimānibhyām durabhimānibhyaḥ
Ablativedurabhimāninaḥ durabhimānibhyām durabhimānibhyaḥ
Genitivedurabhimāninaḥ durabhimāninoḥ durabhimāninām
Locativedurabhimānini durabhimāninoḥ durabhimāniṣu

Compound durabhimāni -

Adverb -durabhimāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria