Declension table of ?durabhimānin

Deva

MasculineSingularDualPlural
Nominativedurabhimānī durabhimāninau durabhimāninaḥ
Vocativedurabhimānin durabhimāninau durabhimāninaḥ
Accusativedurabhimāninam durabhimāninau durabhimāninaḥ
Instrumentaldurabhimāninā durabhimānibhyām durabhimānibhiḥ
Dativedurabhimānine durabhimānibhyām durabhimānibhyaḥ
Ablativedurabhimāninaḥ durabhimānibhyām durabhimānibhyaḥ
Genitivedurabhimāninaḥ durabhimāninoḥ durabhimāninām
Locativedurabhimānini durabhimāninoḥ durabhimāniṣu

Compound durabhimāni -

Adverb -durabhimāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria