Declension table of ?durabhigrahā

Deva

FeminineSingularDualPlural
Nominativedurabhigrahā durabhigrahe durabhigrahāḥ
Vocativedurabhigrahe durabhigrahe durabhigrahāḥ
Accusativedurabhigrahām durabhigrahe durabhigrahāḥ
Instrumentaldurabhigrahayā durabhigrahābhyām durabhigrahābhiḥ
Dativedurabhigrahāyai durabhigrahābhyām durabhigrahābhyaḥ
Ablativedurabhigrahāyāḥ durabhigrahābhyām durabhigrahābhyaḥ
Genitivedurabhigrahāyāḥ durabhigrahayoḥ durabhigrahāṇām
Locativedurabhigrahāyām durabhigrahayoḥ durabhigrahāsu

Adverb -durabhigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria