Declension table of ?durabhigraha

Deva

NeuterSingularDualPlural
Nominativedurabhigraham durabhigrahe durabhigrahāṇi
Vocativedurabhigraha durabhigrahe durabhigrahāṇi
Accusativedurabhigraham durabhigrahe durabhigrahāṇi
Instrumentaldurabhigraheṇa durabhigrahābhyām durabhigrahaiḥ
Dativedurabhigrahāya durabhigrahābhyām durabhigrahebhyaḥ
Ablativedurabhigrahāt durabhigrahābhyām durabhigrahebhyaḥ
Genitivedurabhigrahasya durabhigrahayoḥ durabhigrahāṇām
Locativedurabhigrahe durabhigrahayoḥ durabhigraheṣu

Compound durabhigraha -

Adverb -durabhigraham -durabhigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria