Declension table of ?durabhibhavā

Deva

FeminineSingularDualPlural
Nominativedurabhibhavā durabhibhave durabhibhavāḥ
Vocativedurabhibhave durabhibhave durabhibhavāḥ
Accusativedurabhibhavām durabhibhave durabhibhavāḥ
Instrumentaldurabhibhavayā durabhibhavābhyām durabhibhavābhiḥ
Dativedurabhibhavāyai durabhibhavābhyām durabhibhavābhyaḥ
Ablativedurabhibhavāyāḥ durabhibhavābhyām durabhibhavābhyaḥ
Genitivedurabhibhavāyāḥ durabhibhavayoḥ durabhibhavāṇām
Locativedurabhibhavāyām durabhibhavayoḥ durabhibhavāsu

Adverb -durabhibhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria