Declension table of ?durabhibhava

Deva

NeuterSingularDualPlural
Nominativedurabhibhavam durabhibhave durabhibhavāṇi
Vocativedurabhibhava durabhibhave durabhibhavāṇi
Accusativedurabhibhavam durabhibhave durabhibhavāṇi
Instrumentaldurabhibhaveṇa durabhibhavābhyām durabhibhavaiḥ
Dativedurabhibhavāya durabhibhavābhyām durabhibhavebhyaḥ
Ablativedurabhibhavāt durabhibhavābhyām durabhibhavebhyaḥ
Genitivedurabhibhavasya durabhibhavayoḥ durabhibhavāṇām
Locativedurabhibhave durabhibhavayoḥ durabhibhaveṣu

Compound durabhibhava -

Adverb -durabhibhavam -durabhibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria