Declension table of ?durāśraya

Deva

NeuterSingularDualPlural
Nominativedurāśrayam durāśraye durāśrayāṇi
Vocativedurāśraya durāśraye durāśrayāṇi
Accusativedurāśrayam durāśraye durāśrayāṇi
Instrumentaldurāśrayeṇa durāśrayābhyām durāśrayaiḥ
Dativedurāśrayāya durāśrayābhyām durāśrayebhyaḥ
Ablativedurāśrayāt durāśrayābhyām durāśrayebhyaḥ
Genitivedurāśrayasya durāśrayayoḥ durāśrayāṇām
Locativedurāśraye durāśrayayoḥ durāśrayeṣu

Compound durāśraya -

Adverb -durāśrayam -durāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria