Declension table of ?durāśis

Deva

NeuterSingularDualPlural
Nominativedurāśiḥ durāśiṣī durāśīṃṣi
Vocativedurāśiḥ durāśiṣī durāśīṃṣi
Accusativedurāśiḥ durāśiṣī durāśīṃṣi
Instrumentaldurāśiṣā durāśirbhyām durāśirbhiḥ
Dativedurāśiṣe durāśirbhyām durāśirbhyaḥ
Ablativedurāśiṣaḥ durāśirbhyām durāśirbhyaḥ
Genitivedurāśiṣaḥ durāśiṣoḥ durāśiṣām
Locativedurāśiṣi durāśiṣoḥ durāśiḥṣu

Compound durāśis -

Adverb -durāśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria