Declension table of ?durāśiṣā

Deva

FeminineSingularDualPlural
Nominativedurāśiṣā durāśiṣe durāśiṣāḥ
Vocativedurāśiṣe durāśiṣe durāśiṣāḥ
Accusativedurāśiṣām durāśiṣe durāśiṣāḥ
Instrumentaldurāśiṣayā durāśiṣābhyām durāśiṣābhiḥ
Dativedurāśiṣāyai durāśiṣābhyām durāśiṣābhyaḥ
Ablativedurāśiṣāyāḥ durāśiṣābhyām durāśiṣābhyaḥ
Genitivedurāśiṣāyāḥ durāśiṣayoḥ durāśiṣāṇām
Locativedurāśiṣāyām durāśiṣayoḥ durāśiṣāsu

Adverb -durāśiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria