Declension table of ?durāśaṃsinī

Deva

FeminineSingularDualPlural
Nominativedurāśaṃsinī durāśaṃsinyau durāśaṃsinyaḥ
Vocativedurāśaṃsini durāśaṃsinyau durāśaṃsinyaḥ
Accusativedurāśaṃsinīm durāśaṃsinyau durāśaṃsinīḥ
Instrumentaldurāśaṃsinyā durāśaṃsinībhyām durāśaṃsinībhiḥ
Dativedurāśaṃsinyai durāśaṃsinībhyām durāśaṃsinībhyaḥ
Ablativedurāśaṃsinyāḥ durāśaṃsinībhyām durāśaṃsinībhyaḥ
Genitivedurāśaṃsinyāḥ durāśaṃsinyoḥ durāśaṃsinīnām
Locativedurāśaṃsinyām durāśaṃsinyoḥ durāśaṃsinīṣu

Compound durāśaṃsini - durāśaṃsinī -

Adverb -durāśaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria