Declension table of ?durāśaṃsin

Deva

NeuterSingularDualPlural
Nominativedurāśaṃsi durāśaṃsinī durāśaṃsīni
Vocativedurāśaṃsin durāśaṃsi durāśaṃsinī durāśaṃsīni
Accusativedurāśaṃsi durāśaṃsinī durāśaṃsīni
Instrumentaldurāśaṃsinā durāśaṃsibhyām durāśaṃsibhiḥ
Dativedurāśaṃsine durāśaṃsibhyām durāśaṃsibhyaḥ
Ablativedurāśaṃsinaḥ durāśaṃsibhyām durāśaṃsibhyaḥ
Genitivedurāśaṃsinaḥ durāśaṃsinoḥ durāśaṃsinām
Locativedurāśaṃsini durāśaṃsinoḥ durāśaṃsiṣu

Compound durāśaṃsi -

Adverb -durāśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria