Declension table of ?durāśaṃsin

Deva

MasculineSingularDualPlural
Nominativedurāśaṃsī durāśaṃsinau durāśaṃsinaḥ
Vocativedurāśaṃsin durāśaṃsinau durāśaṃsinaḥ
Accusativedurāśaṃsinam durāśaṃsinau durāśaṃsinaḥ
Instrumentaldurāśaṃsinā durāśaṃsibhyām durāśaṃsibhiḥ
Dativedurāśaṃsine durāśaṃsibhyām durāśaṃsibhyaḥ
Ablativedurāśaṃsinaḥ durāśaṃsibhyām durāśaṃsibhyaḥ
Genitivedurāśaṃsinaḥ durāśaṃsinoḥ durāśaṃsinām
Locativedurāśaṃsini durāśaṃsinoḥ durāśaṃsiṣu

Compound durāśaṃsi -

Adverb -durāśaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria