Declension table of ?durāśa

Deva

NeuterSingularDualPlural
Nominativedurāśam durāśe durāśāni
Vocativedurāśa durāśe durāśāni
Accusativedurāśam durāśe durāśāni
Instrumentaldurāśena durāśābhyām durāśaiḥ
Dativedurāśāya durāśābhyām durāśebhyaḥ
Ablativedurāśāt durāśābhyām durāśebhyaḥ
Genitivedurāśasya durāśayoḥ durāśānām
Locativedurāśe durāśayoḥ durāśeṣu

Compound durāśa -

Adverb -durāśam -durāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria