Declension table of ?durāvarta

Deva

NeuterSingularDualPlural
Nominativedurāvartam durāvarte durāvartāni
Vocativedurāvarta durāvarte durāvartāni
Accusativedurāvartam durāvarte durāvartāni
Instrumentaldurāvartena durāvartābhyām durāvartaiḥ
Dativedurāvartāya durāvartābhyām durāvartebhyaḥ
Ablativedurāvartāt durāvartābhyām durāvartebhyaḥ
Genitivedurāvartasya durāvartayoḥ durāvartānām
Locativedurāvarte durāvartayoḥ durāvarteṣu

Compound durāvarta -

Adverb -durāvartam -durāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria