Declension table of ?durāvarta

Deva

MasculineSingularDualPlural
Nominativedurāvartaḥ durāvartau durāvartāḥ
Vocativedurāvarta durāvartau durāvartāḥ
Accusativedurāvartam durāvartau durāvartān
Instrumentaldurāvartena durāvartābhyām durāvartaiḥ durāvartebhiḥ
Dativedurāvartāya durāvartābhyām durāvartebhyaḥ
Ablativedurāvartāt durāvartābhyām durāvartebhyaḥ
Genitivedurāvartasya durāvartayoḥ durāvartānām
Locativedurāvarte durāvartayoḥ durāvarteṣu

Compound durāvarta -

Adverb -durāvartam -durāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria