Declension table of ?durāvahā

Deva

FeminineSingularDualPlural
Nominativedurāvahā durāvahe durāvahāḥ
Vocativedurāvahe durāvahe durāvahāḥ
Accusativedurāvahām durāvahe durāvahāḥ
Instrumentaldurāvahayā durāvahābhyām durāvahābhiḥ
Dativedurāvahāyai durāvahābhyām durāvahābhyaḥ
Ablativedurāvahāyāḥ durāvahābhyām durāvahābhyaḥ
Genitivedurāvahāyāḥ durāvahayoḥ durāvahāṇām
Locativedurāvahāyām durāvahayoḥ durāvahāsu

Adverb -durāvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria