Declension table of ?durāvaha

Deva

NeuterSingularDualPlural
Nominativedurāvaham durāvahe durāvahāṇi
Vocativedurāvaha durāvahe durāvahāṇi
Accusativedurāvaham durāvahe durāvahāṇi
Instrumentaldurāvaheṇa durāvahābhyām durāvahaiḥ
Dativedurāvahāya durāvahābhyām durāvahebhyaḥ
Ablativedurāvahāt durāvahābhyām durāvahebhyaḥ
Genitivedurāvahasya durāvahayoḥ durāvahāṇām
Locativedurāvahe durāvahayoḥ durāvaheṣu

Compound durāvaha -

Adverb -durāvaham -durāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria