Declension table of ?durāvaha

Deva

MasculineSingularDualPlural
Nominativedurāvahaḥ durāvahau durāvahāḥ
Vocativedurāvaha durāvahau durāvahāḥ
Accusativedurāvaham durāvahau durāvahān
Instrumentaldurāvaheṇa durāvahābhyām durāvahaiḥ durāvahebhiḥ
Dativedurāvahāya durāvahābhyām durāvahebhyaḥ
Ablativedurāvahāt durāvahābhyām durāvahebhyaḥ
Genitivedurāvahasya durāvahayoḥ durāvahāṇām
Locativedurāvahe durāvahayoḥ durāvaheṣu

Compound durāvaha -

Adverb -durāvaham -durāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria