Declension table of ?durāvāsin

Deva

NeuterSingularDualPlural
Nominativedurāvāsi durāvāsinī durāvāsīni
Vocativedurāvāsin durāvāsi durāvāsinī durāvāsīni
Accusativedurāvāsi durāvāsinī durāvāsīni
Instrumentaldurāvāsinā durāvāsibhyām durāvāsibhiḥ
Dativedurāvāsine durāvāsibhyām durāvāsibhyaḥ
Ablativedurāvāsinaḥ durāvāsibhyām durāvāsibhyaḥ
Genitivedurāvāsinaḥ durāvāsinoḥ durāvāsinām
Locativedurāvāsini durāvāsinoḥ durāvāsiṣu

Compound durāvāsi -

Adverb -durāvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria