Declension table of ?durāvāsin

Deva

MasculineSingularDualPlural
Nominativedurāvāsī durāvāsinau durāvāsinaḥ
Vocativedurāvāsin durāvāsinau durāvāsinaḥ
Accusativedurāvāsinam durāvāsinau durāvāsinaḥ
Instrumentaldurāvāsinā durāvāsibhyām durāvāsibhiḥ
Dativedurāvāsine durāvāsibhyām durāvāsibhyaḥ
Ablativedurāvāsinaḥ durāvāsibhyām durāvāsibhyaḥ
Genitivedurāvāsinaḥ durāvāsinoḥ durāvāsinām
Locativedurāvāsini durāvāsinoḥ durāvāsiṣu

Compound durāvāsi -

Adverb -durāvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria