Declension table of ?durāvāra

Deva

NeuterSingularDualPlural
Nominativedurāvāram durāvāre durāvārāṇi
Vocativedurāvāra durāvāre durāvārāṇi
Accusativedurāvāram durāvāre durāvārāṇi
Instrumentaldurāvāreṇa durāvārābhyām durāvāraiḥ
Dativedurāvārāya durāvārābhyām durāvārebhyaḥ
Ablativedurāvārāt durāvārābhyām durāvārebhyaḥ
Genitivedurāvārasya durāvārayoḥ durāvārāṇām
Locativedurāvāre durāvārayoḥ durāvāreṣu

Compound durāvāra -

Adverb -durāvāram -durāvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria