Declension table of ?durātmavatā

Deva

FeminineSingularDualPlural
Nominativedurātmavatā durātmavate durātmavatāḥ
Vocativedurātmavate durātmavate durātmavatāḥ
Accusativedurātmavatām durātmavate durātmavatāḥ
Instrumentaldurātmavatayā durātmavatābhyām durātmavatābhiḥ
Dativedurātmavatāyai durātmavatābhyām durātmavatābhyaḥ
Ablativedurātmavatāyāḥ durātmavatābhyām durātmavatābhyaḥ
Genitivedurātmavatāyāḥ durātmavatayoḥ durātmavatānām
Locativedurātmavatāyām durātmavatayoḥ durātmavatāsu

Adverb -durātmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria