Declension table of ?durātmavat

Deva

NeuterSingularDualPlural
Nominativedurātmavat durātmavantī durātmavatī durātmavanti
Vocativedurātmavat durātmavantī durātmavatī durātmavanti
Accusativedurātmavat durātmavantī durātmavatī durātmavanti
Instrumentaldurātmavatā durātmavadbhyām durātmavadbhiḥ
Dativedurātmavate durātmavadbhyām durātmavadbhyaḥ
Ablativedurātmavataḥ durātmavadbhyām durātmavadbhyaḥ
Genitivedurātmavataḥ durātmavatoḥ durātmavatām
Locativedurātmavati durātmavatoḥ durātmavatsu

Adverb -durātmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria