Declension table of ?durātmavat

Deva

MasculineSingularDualPlural
Nominativedurātmavān durātmavantau durātmavantaḥ
Vocativedurātmavan durātmavantau durātmavantaḥ
Accusativedurātmavantam durātmavantau durātmavataḥ
Instrumentaldurātmavatā durātmavadbhyām durātmavadbhiḥ
Dativedurātmavate durātmavadbhyām durātmavadbhyaḥ
Ablativedurātmavataḥ durātmavadbhyām durātmavadbhyaḥ
Genitivedurātmavataḥ durātmavatoḥ durātmavatām
Locativedurātmavati durātmavatoḥ durātmavatsu

Compound durātmavat -

Adverb -durātmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria