Declension table of ?durātmatā

Deva

FeminineSingularDualPlural
Nominativedurātmatā durātmate durātmatāḥ
Vocativedurātmate durātmate durātmatāḥ
Accusativedurātmatām durātmate durātmatāḥ
Instrumentaldurātmatayā durātmatābhyām durātmatābhiḥ
Dativedurātmatāyai durātmatābhyām durātmatābhyaḥ
Ablativedurātmatāyāḥ durātmatābhyām durātmatābhyaḥ
Genitivedurātmatāyāḥ durātmatayoḥ durātmatānām
Locativedurātmatāyām durātmatayoḥ durātmatāsu

Adverb -durātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria