Declension table of ?durāsita

Deva

NeuterSingularDualPlural
Nominativedurāsitam durāsite durāsitāni
Vocativedurāsita durāsite durāsitāni
Accusativedurāsitam durāsite durāsitāni
Instrumentaldurāsitena durāsitābhyām durāsitaiḥ
Dativedurāsitāya durāsitābhyām durāsitebhyaḥ
Ablativedurāsitāt durāsitābhyām durāsitebhyaḥ
Genitivedurāsitasya durāsitayoḥ durāsitānām
Locativedurāsite durāsitayoḥ durāsiteṣu

Compound durāsita -

Adverb -durāsitam -durāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria