Declension table of ?durāsevā

Deva

FeminineSingularDualPlural
Nominativedurāsevā durāseve durāsevāḥ
Vocativedurāseve durāseve durāsevāḥ
Accusativedurāsevām durāseve durāsevāḥ
Instrumentaldurāsevayā durāsevābhyām durāsevābhiḥ
Dativedurāsevāyai durāsevābhyām durāsevābhyaḥ
Ablativedurāsevāyāḥ durāsevābhyām durāsevābhyaḥ
Genitivedurāsevāyāḥ durāsevayoḥ durāsevānām
Locativedurāsevāyām durāsevayoḥ durāsevāsu

Adverb -durāsevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria