Declension table of ?durāseva

Deva

NeuterSingularDualPlural
Nominativedurāsevam durāseve durāsevāni
Vocativedurāseva durāseve durāsevāni
Accusativedurāsevam durāseve durāsevāni
Instrumentaldurāsevena durāsevābhyām durāsevaiḥ
Dativedurāsevāya durāsevābhyām durāsevebhyaḥ
Ablativedurāsevāt durāsevābhyām durāsevebhyaḥ
Genitivedurāsevasya durāsevayoḥ durāsevānām
Locativedurāseve durāsevayoḥ durāseveṣu

Compound durāseva -

Adverb -durāsevam -durāsevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria