Declension table of ?durāsahā

Deva

FeminineSingularDualPlural
Nominativedurāsahā durāsahe durāsahāḥ
Vocativedurāsahe durāsahe durāsahāḥ
Accusativedurāsahām durāsahe durāsahāḥ
Instrumentaldurāsahayā durāsahābhyām durāsahābhiḥ
Dativedurāsahāyai durāsahābhyām durāsahābhyaḥ
Ablativedurāsahāyāḥ durāsahābhyām durāsahābhyaḥ
Genitivedurāsahāyāḥ durāsahayoḥ durāsahānām
Locativedurāsahāyām durāsahayoḥ durāsahāsu

Adverb -durāsaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria