Declension table of ?durāsaha

Deva

NeuterSingularDualPlural
Nominativedurāsaham durāsahe durāsahāni
Vocativedurāsaha durāsahe durāsahāni
Accusativedurāsaham durāsahe durāsahāni
Instrumentaldurāsahena durāsahābhyām durāsahaiḥ
Dativedurāsahāya durāsahābhyām durāsahebhyaḥ
Ablativedurāsahāt durāsahābhyām durāsahebhyaḥ
Genitivedurāsahasya durāsahayoḥ durāsahānām
Locativedurāsahe durāsahayoḥ durāsaheṣu

Compound durāsaha -

Adverb -durāsaham -durāsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria