Declension table of ?durāsaha

Deva

MasculineSingularDualPlural
Nominativedurāsahaḥ durāsahau durāsahāḥ
Vocativedurāsaha durāsahau durāsahāḥ
Accusativedurāsaham durāsahau durāsahān
Instrumentaldurāsahena durāsahābhyām durāsahaiḥ durāsahebhiḥ
Dativedurāsahāya durāsahābhyām durāsahebhyaḥ
Ablativedurāsahāt durāsahābhyām durāsahebhyaḥ
Genitivedurāsahasya durāsahayoḥ durāsahānām
Locativedurāsahe durāsahayoḥ durāsaheṣu

Compound durāsaha -

Adverb -durāsaham -durāsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria